B 141-4 Mṛtyuñjayakalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/4
Title: Mṛtyuñjayakalpa
Dimensions: 0 x 0 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/786
Remarks:
Reel No. B 141-4 Inventory No. 44189
Title Mṛtyuñjayakalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folio is: 10
Size 23.5 x 8.5 cm
Folios 14
Lines per Folio 6–7
Foliation figures in the middle right-hand margin under the word rāma on the verso
Scribe Daivajña Bhavānī Siṃha
Date of Copying SAM 955
Place of Deposit NAK
Accession No. 4/786
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmṛtyuṃjayāya ||
devy uvāca || ||
utpātana (!) kathan deva kathyatā (!) mama saṃsphuṭaṃ ||
atisaṃdigdhaṃ me jātaṃ devadeva maheśvara || ||
īśvarovāca (!) ||
śṛṇu devi pravakṣāmi (!) śubhāśubha (!) parikṣayet (!) ||
mānavānāṃ hitārthāya mithyā mama na bhāṣitaṃ
kṛṣṇavyāghravanaspatipraveśena svāmimṛtyur varṣatrayena (!) ||
tasya sā(!)ntimahābalividhānena kalasārccanatatparaṃ ||
mṛtyuṃjayavidhānena dānaṃ dadyāt(!) vicakṣaṇaṃ(!) ||
gobhūhiraṇyaviprāṇāṃ dātavyo †vada pārage† ||
kṣīrājya(!) bhojayed vipra(!) tena bhavati sāntikaṃ(!) || 1 || (fol. 1v1–5)
End
yasya gṛhe devālaye vā svaśrīra agninā bhakṣitena varṣapaṃcena (!) mṛtyuḥ || śānti (!) || juhūyāt (!) saptavrīhu(!)saptasamī(!)dhaghṛtapāyasaṃ jugūyāt (!)
dāna (!) yathāśāli hiraṇyabhojyaṃ (!) saha || 74 || || || || || (fol. 14v7–15r2)
Colophon
iti mṛtyuṃjayakalpe likhitaṃ saṃpūrṇaṃ ||
śubham || ❁ || || samvat 9 || 55 || ❁ ||
vāna(!)vānā(!)navavarṣeṣu navamyāṃ bhādraśuklayo(!)
jyeṣṭhā (!) baumavāsare daivajñabhavāni(!)siṃhena lekhitaṃ | (fol. 15r3–4)
Microfilm Details
Reel No. B 141/4
Date of Filming 22-10-1971
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 8v–9r
Catalogued by BK
Date 04-10-2007
Bibliography